Yoga, Meditation und spirituelles Leben

Yoga, Meditation und spirituelles Leben


YVS175 – Sanskrit Aussprache Übung: Moksha Mantras – Sanskrit – Teil 19

July 05, 2019

Sukadev erläutert die genaue Aussprache für jedes der 18 Moksha Mantras und rezitiert jedes dieser Moksha Mantras ein paar Mal, denn gerade bei Mantras ist die korrekte Aussprache besonders wichtig. Am Ende rezitiert er alle Moksha Mantras noch einmal zusammenhängend, sodass du die Kraft dieser Mantras bewusst spüren kannst.

oṃ namaḥ śivāya
oṃ namo nārāyaṇāya
oṃ namo bhagavate vāsudevāya
oṃ namo bhagavate śivānandāya
oṃ śrī rāmāya namaḥ
om aiṃ sarasvatyai namaḥ
oṃ śrī mahālakṣmyai namaḥ
oṃ śrī durgāyai namaḥ
śrī mahākālikāyai namaḥ
oṃ
so'ham
oṃ gaṃ gaṇapataye namaḥ
oṃ śaravaṇabhavāya namaḥ
oṃ śrī hanumate namaḥ
hare rāma hare rāma rāma rāma hare hare - hare kṛṣṇa hare kṛṣṇa kṛṣṇa kṛṣṇa hare hare
oṃ tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt
oṃ bhūr bhuvaḥ svaḥ - tat savitur vareṇyam ' - bhargo devasya dhīmahi - dhiyo yo naḥ pracodayāt
om aiṃ hrīṃ klīṃ cāmuṇḍāyai vicce namaḥ

Dieser Vortrag gehört zu der Themenreihe "Mantra, Bhakti Yoga und Sanskrit" sowie zum Teil der Sanskritvorträge innerhalb der Vortragsreihe „Yoga Vidya Schulung – Der ganzheitliche Yogaweg“ - wiki.yoga-vidya.de/YVS001 und ist ein Begleitvortrag der zweijährigen Yogalehrerausbildung.

Ergänzend findest du auch einen Sanskrit-Kurs "Sanskrit Lernen leicht gemacht" sowie unsere Sanskrit-Kurslektionen.